वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: कुरुसुतिः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

उ꣣त्ति꣢ष्ठ꣣न्नो꣡ज꣢सा स꣣ह꣢ पी꣣त्वा꣡ शिप्रे꣢꣯ अवेपयः । सो꣡म꣢मिन्द्र च꣣मू꣢ सु꣣त꣢म् ॥९८८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः । सोममिन्द्र चमू सुतम् ॥९८८॥

मन्त्र उच्चारण
पद पाठ

उ꣣त्ति꣡ष्ठ꣢न् । उ꣣त् । ति꣡ष्ठ꣢꣯न् । ओ꣡ज꣢꣯सा । स꣣ह꣢ । पी꣣त्वा꣢ । शिप्रे꣢꣯इ꣡ति꣢ । अ꣣वेपयः । सो꣡म꣢꣯म् । इ꣣न्द्र । चमू꣡इति꣢ । सु꣣त꣢म् ॥९८८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 988 | (कौथोम) 3 » 2 » 9 » 1 | (रानायाणीय) 6 » 3 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में जीवात्मा के वीररस-पान का विषय है।

पदार्थान्वयभाषाः -

हे (इन्द्र) विघ्नों का विदारण करने में समर्थ जीवात्मन् ! तू (ओजसा सह) तेज के साथ (उत्तिष्ठन्) ऊँचा उठता हुआ (चमू) मन-बुद्धि रूप कटोरों में (सुतम्) निचोड़े गए (सोमम्) वीर-रस को (पीत्वा) पीकर (शिप्रे) जबड़े आदि अङ्गों को (अवेपयः) चलाता है। [जबड़े आदि को चलाना शत्रु के प्रति उग्रभाव के प्रकाशनार्थ होता है] ॥१॥

भावार्थभाषाः -

मनुष्य अपने आत्मा में वीरता के भावों को तरङ्गित करके, सब विघ्नों का विदारण करके आन्तरिक तथा बाह्य शत्रुओं का उच्छेद करे ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ जीवात्मनो वीररसपानविषयमाह।

पदार्थान्वयभाषाः -

हे (इन्द्र) विघ्नविदारणसमर्थ जीवात्मन् ! त्वम् (ओजसा सह) तेजसा साकम् (उत्तिष्ठन्) उद्यच्छन् (चमू) चम्वोः मनोबुद्धिरूपयोः अधिषवणफलकयोः (सुतम्) अभिषुतम् (सोमम्) वीररसम् (पीत्वा) आस्वाद्य (शिप्रे) हनू जम्भौ इति यावत्। [शिप्रे हनू नासिके वा इति निरुक्तम् (६।१७)। हनू इत्युपलक्षणम् अन्येषामङ्गानामपि।] (अवेपयः)चालयसि। [टुवेपृ कम्पने, णिजन्तः, लडर्थे लङ्।] हन्वादिचालनं च शत्रुं प्रत्युग्रभावप्रकाशनार्थम् ॥१॥२

भावार्थभाषाः -

मनुष्यः स्वात्मनि वीरताया भावान् तरङ्गितान् कृत्वा सर्वान् विघ्नान् विदार्यान्तरान् बाह्यांश्च शत्रूनुच्छिन्द्यात् ॥१॥

टिप्पणी: १. ऋ० ८।७६।१०, अथ० २०।४२।३, उभयत्र ‘पी॒त्वी’ इति पाठः। २. यजुर्वेदे ८।३९ कण्डिकायाः प्रारम्भोऽप्यनेनैव मन्त्रेण भवति। तत्र दयानन्दर्षिर्मन्त्रांशमिमं सभापतिपक्षे व्याख्यातवान्।